Declension table of ?strīdevataDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | strīdevatam | strīdevate | strīdevatāni |
Vocative | strīdevata | strīdevate | strīdevatāni |
Accusative | strīdevatam | strīdevate | strīdevatāni |
Instrumental | strīdevatena | strīdevatābhyām | strīdevataiḥ |
Dative | strīdevatāya | strīdevatābhyām | strīdevatebhyaḥ |
Ablative | strīdevatāt | strīdevatābhyām | strīdevatebhyaḥ |
Genitive | strīdevatasya | strīdevatayoḥ | strīdevatānām |
Locative | strīdevate | strīdevatayoḥ | strīdevateṣu |