Declension table of ?strībhūṣaṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | strībhūṣaṇam | strībhūṣaṇe | strībhūṣaṇāni |
Vocative | strībhūṣaṇa | strībhūṣaṇe | strībhūṣaṇāni |
Accusative | strībhūṣaṇam | strībhūṣaṇe | strībhūṣaṇāni |
Instrumental | strībhūṣaṇena | strībhūṣaṇābhyām | strībhūṣaṇaiḥ |
Dative | strībhūṣaṇāya | strībhūṣaṇābhyām | strībhūṣaṇebhyaḥ |
Ablative | strībhūṣaṇāt | strībhūṣaṇābhyām | strībhūṣaṇebhyaḥ |
Genitive | strībhūṣaṇasya | strībhūṣaṇayoḥ | strībhūṣaṇānām |
Locative | strībhūṣaṇe | strībhūṣaṇayoḥ | strībhūṣaṇeṣu |