Declension table of ?stimitāyatākṣaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | stimitāyatākṣam | stimitāyatākṣe | stimitāyatākṣāṇi |
Vocative | stimitāyatākṣa | stimitāyatākṣe | stimitāyatākṣāṇi |
Accusative | stimitāyatākṣam | stimitāyatākṣe | stimitāyatākṣāṇi |
Instrumental | stimitāyatākṣeṇa | stimitāyatākṣābhyām | stimitāyatākṣaiḥ |
Dative | stimitāyatākṣāya | stimitāyatākṣābhyām | stimitāyatākṣebhyaḥ |
Ablative | stimitāyatākṣāt | stimitāyatākṣābhyām | stimitāyatākṣebhyaḥ |
Genitive | stimitāyatākṣasya | stimitāyatākṣayoḥ | stimitāyatākṣāṇām |
Locative | stimitāyatākṣe | stimitāyatākṣayoḥ | stimitāyatākṣeṣu |