Declension table of ?sthūlaśopha

Deva

NeuterSingularDualPlural
Nominativesthūlaśopham sthūlaśophe sthūlaśophāni
Vocativesthūlaśopha sthūlaśophe sthūlaśophāni
Accusativesthūlaśopham sthūlaśophe sthūlaśophāni
Instrumentalsthūlaśophena sthūlaśophābhyām sthūlaśophaiḥ
Dativesthūlaśophāya sthūlaśophābhyām sthūlaśophebhyaḥ
Ablativesthūlaśophāt sthūlaśophābhyām sthūlaśophebhyaḥ
Genitivesthūlaśophasya sthūlaśophayoḥ sthūlaśophānām
Locativesthūlaśophe sthūlaśophayoḥ sthūlaśopheṣu

Compound sthūlaśopha -

Adverb -sthūlaśopham -sthūlaśophāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria