Declension table of ?sthūlaśophaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sthūlaśopham | sthūlaśophe | sthūlaśophāni |
Vocative | sthūlaśopha | sthūlaśophe | sthūlaśophāni |
Accusative | sthūlaśopham | sthūlaśophe | sthūlaśophāni |
Instrumental | sthūlaśophena | sthūlaśophābhyām | sthūlaśophaiḥ |
Dative | sthūlaśophāya | sthūlaśophābhyām | sthūlaśophebhyaḥ |
Ablative | sthūlaśophāt | sthūlaśophābhyām | sthūlaśophebhyaḥ |
Genitive | sthūlaśophasya | sthūlaśophayoḥ | sthūlaśophānām |
Locative | sthūlaśophe | sthūlaśophayoḥ | sthūlaśopheṣu |