Declension table of ?sthūlasūkṣmaśarīraDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sthūlasūkṣmaśarīram | sthūlasūkṣmaśarīre | sthūlasūkṣmaśarīrāṇi |
Vocative | sthūlasūkṣmaśarīra | sthūlasūkṣmaśarīre | sthūlasūkṣmaśarīrāṇi |
Accusative | sthūlasūkṣmaśarīram | sthūlasūkṣmaśarīre | sthūlasūkṣmaśarīrāṇi |
Instrumental | sthūlasūkṣmaśarīreṇa | sthūlasūkṣmaśarīrābhyām | sthūlasūkṣmaśarīraiḥ |
Dative | sthūlasūkṣmaśarīrāya | sthūlasūkṣmaśarīrābhyām | sthūlasūkṣmaśarīrebhyaḥ |
Ablative | sthūlasūkṣmaśarīrāt | sthūlasūkṣmaśarīrābhyām | sthūlasūkṣmaśarīrebhyaḥ |
Genitive | sthūlasūkṣmaśarīrasya | sthūlasūkṣmaśarīrayoḥ | sthūlasūkṣmaśarīrāṇām |
Locative | sthūlasūkṣmaśarīre | sthūlasūkṣmaśarīrayoḥ | sthūlasūkṣmaśarīreṣu |