Declension table of ?sthūlaroma

Deva

NeuterSingularDualPlural
Nominativesthūlaromam sthūlarome sthūlaromāṇi
Vocativesthūlaroma sthūlarome sthūlaromāṇi
Accusativesthūlaromam sthūlarome sthūlaromāṇi
Instrumentalsthūlaromeṇa sthūlaromābhyām sthūlaromaiḥ
Dativesthūlaromāya sthūlaromābhyām sthūlaromebhyaḥ
Ablativesthūlaromāt sthūlaromābhyām sthūlaromebhyaḥ
Genitivesthūlaromasya sthūlaromayoḥ sthūlaromāṇām
Locativesthūlarome sthūlaromayoḥ sthūlaromeṣu

Compound sthūlaroma -

Adverb -sthūlaromam -sthūlaromāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria