Declension table of ?sthūlaromaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sthūlaromam | sthūlarome | sthūlaromāṇi |
Vocative | sthūlaroma | sthūlarome | sthūlaromāṇi |
Accusative | sthūlaromam | sthūlarome | sthūlaromāṇi |
Instrumental | sthūlaromeṇa | sthūlaromābhyām | sthūlaromaiḥ |
Dative | sthūlaromāya | sthūlaromābhyām | sthūlaromebhyaḥ |
Ablative | sthūlaromāt | sthūlaromābhyām | sthūlaromebhyaḥ |
Genitive | sthūlaromasya | sthūlaromayoḥ | sthūlaromāṇām |
Locative | sthūlarome | sthūlaromayoḥ | sthūlaromeṣu |