Declension table of ?sthūlaphalaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sthūlaphalam | sthūlaphale | sthūlaphalāni |
Vocative | sthūlaphala | sthūlaphale | sthūlaphalāni |
Accusative | sthūlaphalam | sthūlaphale | sthūlaphalāni |
Instrumental | sthūlaphalena | sthūlaphalābhyām | sthūlaphalaiḥ |
Dative | sthūlaphalāya | sthūlaphalābhyām | sthūlaphalebhyaḥ |
Ablative | sthūlaphalāt | sthūlaphalābhyām | sthūlaphalebhyaḥ |
Genitive | sthūlaphalasya | sthūlaphalayoḥ | sthūlaphalānām |
Locative | sthūlaphale | sthūlaphalayoḥ | sthūlaphaleṣu |