Declension table of ?sthūlaphala

Deva

NeuterSingularDualPlural
Nominativesthūlaphalam sthūlaphale sthūlaphalāni
Vocativesthūlaphala sthūlaphale sthūlaphalāni
Accusativesthūlaphalam sthūlaphale sthūlaphalāni
Instrumentalsthūlaphalena sthūlaphalābhyām sthūlaphalaiḥ
Dativesthūlaphalāya sthūlaphalābhyām sthūlaphalebhyaḥ
Ablativesthūlaphalāt sthūlaphalābhyām sthūlaphalebhyaḥ
Genitivesthūlaphalasya sthūlaphalayoḥ sthūlaphalānām
Locativesthūlaphale sthūlaphalayoḥ sthūlaphaleṣu

Compound sthūlaphala -

Adverb -sthūlaphalam -sthūlaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria