Declension table of ?sthūlamadhyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sthūlamadhyam | sthūlamadhye | sthūlamadhyāni |
Vocative | sthūlamadhya | sthūlamadhye | sthūlamadhyāni |
Accusative | sthūlamadhyam | sthūlamadhye | sthūlamadhyāni |
Instrumental | sthūlamadhyena | sthūlamadhyābhyām | sthūlamadhyaiḥ |
Dative | sthūlamadhyāya | sthūlamadhyābhyām | sthūlamadhyebhyaḥ |
Ablative | sthūlamadhyāt | sthūlamadhyābhyām | sthūlamadhyebhyaḥ |
Genitive | sthūlamadhyasya | sthūlamadhyayoḥ | sthūlamadhyānām |
Locative | sthūlamadhye | sthūlamadhyayoḥ | sthūlamadhyeṣu |