Declension table of ?sthūladhī

Deva

NeuterSingularDualPlural
Nominativesthūladhi sthūladhinī sthūladhīni
Vocativesthūladhi sthūladhinī sthūladhīni
Accusativesthūladhi sthūladhinī sthūladhīni
Instrumentalsthūladhinā sthūladhibhyām sthūladhibhiḥ
Dativesthūladhine sthūladhibhyām sthūladhibhyaḥ
Ablativesthūladhinaḥ sthūladhibhyām sthūladhibhyaḥ
Genitivesthūladhinaḥ sthūladhinoḥ sthūladhīnām
Locativesthūladhini sthūladhinoḥ sthūladhiṣu

Compound sthūladhi -

Adverb -sthūladhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria