Declension table of ?sthūlāntraDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sthūlāntram | sthūlāntre | sthūlāntrāṇi |
Vocative | sthūlāntra | sthūlāntre | sthūlāntrāṇi |
Accusative | sthūlāntram | sthūlāntre | sthūlāntrāṇi |
Instrumental | sthūlāntreṇa | sthūlāntrābhyām | sthūlāntraiḥ |
Dative | sthūlāntrāya | sthūlāntrābhyām | sthūlāntrebhyaḥ |
Ablative | sthūlāntrāt | sthūlāntrābhyām | sthūlāntrebhyaḥ |
Genitive | sthūlāntrasya | sthūlāntrayoḥ | sthūlāntrāṇām |
Locative | sthūlāntre | sthūlāntrayoḥ | sthūlāntreṣu |