Declension table of ?sthitipradaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sthitipradam | sthitiprade | sthitipradāni |
Vocative | sthitiprada | sthitiprade | sthitipradāni |
Accusative | sthitipradam | sthitiprade | sthitipradāni |
Instrumental | sthitipradena | sthitipradābhyām | sthitipradaiḥ |
Dative | sthitipradāya | sthitipradābhyām | sthitipradebhyaḥ |
Ablative | sthitipradāt | sthitipradābhyām | sthitipradebhyaḥ |
Genitive | sthitipradasya | sthitipradayoḥ | sthitipradānām |
Locative | sthitiprade | sthitipradayoḥ | sthitipradeṣu |