Declension table of ?sthirapratijñatvaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sthirapratijñatvam | sthirapratijñatve | sthirapratijñatvāni |
Vocative | sthirapratijñatva | sthirapratijñatve | sthirapratijñatvāni |
Accusative | sthirapratijñatvam | sthirapratijñatve | sthirapratijñatvāni |
Instrumental | sthirapratijñatvena | sthirapratijñatvābhyām | sthirapratijñatvaiḥ |
Dative | sthirapratijñatvāya | sthirapratijñatvābhyām | sthirapratijñatvebhyaḥ |
Ablative | sthirapratijñatvāt | sthirapratijñatvābhyām | sthirapratijñatvebhyaḥ |
Genitive | sthirapratijñatvasya | sthirapratijñatvayoḥ | sthirapratijñatvānām |
Locative | sthirapratijñatve | sthirapratijñatvayoḥ | sthirapratijñatveṣu |