Declension table of ?sthāvaragarala

Deva

NeuterSingularDualPlural
Nominativesthāvaragaralam sthāvaragarale sthāvaragaralāni
Vocativesthāvaragarala sthāvaragarale sthāvaragaralāni
Accusativesthāvaragaralam sthāvaragarale sthāvaragaralāni
Instrumentalsthāvaragaralena sthāvaragaralābhyām sthāvaragaralaiḥ
Dativesthāvaragaralāya sthāvaragaralābhyām sthāvaragaralebhyaḥ
Ablativesthāvaragaralāt sthāvaragaralābhyām sthāvaragaralebhyaḥ
Genitivesthāvaragaralasya sthāvaragaralayoḥ sthāvaragaralānām
Locativesthāvaragarale sthāvaragaralayoḥ sthāvaragaraleṣu

Compound sthāvaragarala -

Adverb -sthāvaragaralam -sthāvaragaralāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria