Declension table of ?sthāvaragaralaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sthāvaragaralam | sthāvaragarale | sthāvaragaralāni |
Vocative | sthāvaragarala | sthāvaragarale | sthāvaragaralāni |
Accusative | sthāvaragaralam | sthāvaragarale | sthāvaragaralāni |
Instrumental | sthāvaragaralena | sthāvaragaralābhyām | sthāvaragaralaiḥ |
Dative | sthāvaragaralāya | sthāvaragaralābhyām | sthāvaragaralebhyaḥ |
Ablative | sthāvaragaralāt | sthāvaragaralābhyām | sthāvaragaralebhyaḥ |
Genitive | sthāvaragaralasya | sthāvaragaralayoḥ | sthāvaragaralānām |
Locative | sthāvaragarale | sthāvaragaralayoḥ | sthāvaragaraleṣu |