Declension table of ?sthāvarāsthāvara

Deva

NeuterSingularDualPlural
Nominativesthāvarāsthāvaram sthāvarāsthāvare sthāvarāsthāvarāṇi
Vocativesthāvarāsthāvara sthāvarāsthāvare sthāvarāsthāvarāṇi
Accusativesthāvarāsthāvaram sthāvarāsthāvare sthāvarāsthāvarāṇi
Instrumentalsthāvarāsthāvareṇa sthāvarāsthāvarābhyām sthāvarāsthāvaraiḥ
Dativesthāvarāsthāvarāya sthāvarāsthāvarābhyām sthāvarāsthāvarebhyaḥ
Ablativesthāvarāsthāvarāt sthāvarāsthāvarābhyām sthāvarāsthāvarebhyaḥ
Genitivesthāvarāsthāvarasya sthāvarāsthāvarayoḥ sthāvarāsthāvarāṇām
Locativesthāvarāsthāvare sthāvarāsthāvarayoḥ sthāvarāsthāvareṣu

Compound sthāvarāsthāvara -

Adverb -sthāvarāsthāvaram -sthāvarāsthāvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria