Declension table of sthānyāśrayaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sthānyāśrayam | sthānyāśraye | sthānyāśrayāṇi |
Vocative | sthānyāśraya | sthānyāśraye | sthānyāśrayāṇi |
Accusative | sthānyāśrayam | sthānyāśraye | sthānyāśrayāṇi |
Instrumental | sthānyāśrayeṇa | sthānyāśrayābhyām | sthānyāśrayaiḥ |
Dative | sthānyāśrayāya | sthānyāśrayābhyām | sthānyāśrayebhyaḥ |
Ablative | sthānyāśrayāt | sthānyāśrayābhyām | sthānyāśrayebhyaḥ |
Genitive | sthānyāśrayasya | sthānyāśrayayoḥ | sthānyāśrayāṇām |
Locative | sthānyāśraye | sthānyāśrayayoḥ | sthānyāśrayeṣu |