Declension table of ?sthānavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sthānavat | sthānavantī sthānavatī | sthānavanti |
Vocative | sthānavat | sthānavantī sthānavatī | sthānavanti |
Accusative | sthānavat | sthānavantī sthānavatī | sthānavanti |
Instrumental | sthānavatā | sthānavadbhyām | sthānavadbhiḥ |
Dative | sthānavate | sthānavadbhyām | sthānavadbhyaḥ |
Ablative | sthānavataḥ | sthānavadbhyām | sthānavadbhyaḥ |
Genitive | sthānavataḥ | sthānavatoḥ | sthānavatām |
Locative | sthānavati | sthānavatoḥ | sthānavatsu |