Declension table of ?sthānadīptaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sthānadīptam | sthānadīpte | sthānadīptāni |
Vocative | sthānadīpta | sthānadīpte | sthānadīptāni |
Accusative | sthānadīptam | sthānadīpte | sthānadīptāni |
Instrumental | sthānadīptena | sthānadīptābhyām | sthānadīptaiḥ |
Dative | sthānadīptāya | sthānadīptābhyām | sthānadīptebhyaḥ |
Ablative | sthānadīptāt | sthānadīptābhyām | sthānadīptebhyaḥ |
Genitive | sthānadīptasya | sthānadīptayoḥ | sthānadīptānām |
Locative | sthānadīpte | sthānadīptayoḥ | sthānadīpteṣu |