Declension table of ?sthālarūpaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sthālarūpam | sthālarūpe | sthālarūpāṇi |
Vocative | sthālarūpa | sthālarūpe | sthālarūpāṇi |
Accusative | sthālarūpam | sthālarūpe | sthālarūpāṇi |
Instrumental | sthālarūpeṇa | sthālarūpābhyām | sthālarūpaiḥ |
Dative | sthālarūpāya | sthālarūpābhyām | sthālarūpebhyaḥ |
Ablative | sthālarūpāt | sthālarūpābhyām | sthālarūpebhyaḥ |
Genitive | sthālarūpasya | sthālarūpayoḥ | sthālarūpāṇām |
Locative | sthālarūpe | sthālarūpayoḥ | sthālarūpeṣu |