Declension table of ?sthālarūpa

Deva

NeuterSingularDualPlural
Nominativesthālarūpam sthālarūpe sthālarūpāṇi
Vocativesthālarūpa sthālarūpe sthālarūpāṇi
Accusativesthālarūpam sthālarūpe sthālarūpāṇi
Instrumentalsthālarūpeṇa sthālarūpābhyām sthālarūpaiḥ
Dativesthālarūpāya sthālarūpābhyām sthālarūpebhyaḥ
Ablativesthālarūpāt sthālarūpābhyām sthālarūpebhyaḥ
Genitivesthālarūpasya sthālarūpayoḥ sthālarūpāṇām
Locativesthālarūpe sthālarūpayoḥ sthālarūpeṣu

Compound sthālarūpa -

Adverb -sthālarūpam -sthālarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria