Declension table of ?sthāṇavīyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sthāṇavīyam | sthāṇavīye | sthāṇavīyāni |
Vocative | sthāṇavīya | sthāṇavīye | sthāṇavīyāni |
Accusative | sthāṇavīyam | sthāṇavīye | sthāṇavīyāni |
Instrumental | sthāṇavīyena | sthāṇavīyābhyām | sthāṇavīyaiḥ |
Dative | sthāṇavīyāya | sthāṇavīyābhyām | sthāṇavīyebhyaḥ |
Ablative | sthāṇavīyāt | sthāṇavīyābhyām | sthāṇavīyebhyaḥ |
Genitive | sthāṇavīyasya | sthāṇavīyayoḥ | sthāṇavīyānām |
Locative | sthāṇavīye | sthāṇavīyayoḥ | sthāṇavīyeṣu |