Declension table of ?sthāṇavaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sthāṇavam | sthāṇave | sthāṇavāni |
Vocative | sthāṇava | sthāṇave | sthāṇavāni |
Accusative | sthāṇavam | sthāṇave | sthāṇavāni |
Instrumental | sthāṇavena | sthāṇavābhyām | sthāṇavaiḥ |
Dative | sthāṇavāya | sthāṇavābhyām | sthāṇavebhyaḥ |
Ablative | sthāṇavāt | sthāṇavābhyām | sthāṇavebhyaḥ |
Genitive | sthāṇavasya | sthāṇavayoḥ | sthāṇavānām |
Locative | sthāṇave | sthāṇavayoḥ | sthāṇaveṣu |