Declension table of ?sthāṇava

Deva

NeuterSingularDualPlural
Nominativesthāṇavam sthāṇave sthāṇavāni
Vocativesthāṇava sthāṇave sthāṇavāni
Accusativesthāṇavam sthāṇave sthāṇavāni
Instrumentalsthāṇavena sthāṇavābhyām sthāṇavaiḥ
Dativesthāṇavāya sthāṇavābhyām sthāṇavebhyaḥ
Ablativesthāṇavāt sthāṇavābhyām sthāṇavebhyaḥ
Genitivesthāṇavasya sthāṇavayoḥ sthāṇavānām
Locativesthāṇave sthāṇavayoḥ sthāṇaveṣu

Compound sthāṇava -

Adverb -sthāṇavam -sthāṇavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria