Declension table of ?stanyāvataraṇa

Deva

NeuterSingularDualPlural
Nominativestanyāvataraṇam stanyāvataraṇe stanyāvataraṇāni
Vocativestanyāvataraṇa stanyāvataraṇe stanyāvataraṇāni
Accusativestanyāvataraṇam stanyāvataraṇe stanyāvataraṇāni
Instrumentalstanyāvataraṇena stanyāvataraṇābhyām stanyāvataraṇaiḥ
Dativestanyāvataraṇāya stanyāvataraṇābhyām stanyāvataraṇebhyaḥ
Ablativestanyāvataraṇāt stanyāvataraṇābhyām stanyāvataraṇebhyaḥ
Genitivestanyāvataraṇasya stanyāvataraṇayoḥ stanyāvataraṇānām
Locativestanyāvataraṇe stanyāvataraṇayoḥ stanyāvataraṇeṣu

Compound stanyāvataraṇa -

Adverb -stanyāvataraṇam -stanyāvataraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria