Declension table of ?stanadveṣinDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | stanadveṣi | stanadveṣiṇī | stanadveṣīṇi |
Vocative | stanadveṣin stanadveṣi | stanadveṣiṇī | stanadveṣīṇi |
Accusative | stanadveṣi | stanadveṣiṇī | stanadveṣīṇi |
Instrumental | stanadveṣiṇā | stanadveṣibhyām | stanadveṣibhiḥ |
Dative | stanadveṣiṇe | stanadveṣibhyām | stanadveṣibhyaḥ |
Ablative | stanadveṣiṇaḥ | stanadveṣibhyām | stanadveṣibhyaḥ |
Genitive | stanadveṣiṇaḥ | stanadveṣiṇoḥ | stanadveṣiṇām |
Locative | stanadveṣiṇi | stanadveṣiṇoḥ | stanadveṣiṣu |