Declension table of ?stabdharomakūpa

Deva

NeuterSingularDualPlural
Nominativestabdharomakūpam stabdharomakūpe stabdharomakūpāṇi
Vocativestabdharomakūpa stabdharomakūpe stabdharomakūpāṇi
Accusativestabdharomakūpam stabdharomakūpe stabdharomakūpāṇi
Instrumentalstabdharomakūpeṇa stabdharomakūpābhyām stabdharomakūpaiḥ
Dativestabdharomakūpāya stabdharomakūpābhyām stabdharomakūpebhyaḥ
Ablativestabdharomakūpāt stabdharomakūpābhyām stabdharomakūpebhyaḥ
Genitivestabdharomakūpasya stabdharomakūpayoḥ stabdharomakūpāṇām
Locativestabdharomakūpe stabdharomakūpayoḥ stabdharomakūpeṣu

Compound stabdharomakūpa -

Adverb -stabdharomakūpam -stabdharomakūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria