Declension table of ?sparśayitavyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sparśayitavyam | sparśayitavye | sparśayitavyāni |
Vocative | sparśayitavya | sparśayitavye | sparśayitavyāni |
Accusative | sparśayitavyam | sparśayitavye | sparśayitavyāni |
Instrumental | sparśayitavyena | sparśayitavyābhyām | sparśayitavyaiḥ |
Dative | sparśayitavyāya | sparśayitavyābhyām | sparśayitavyebhyaḥ |
Ablative | sparśayitavyāt | sparśayitavyābhyām | sparśayitavyebhyaḥ |
Genitive | sparśayitavyasya | sparśayitavyayoḥ | sparśayitavyānām |
Locative | sparśayitavye | sparśayitavyayoḥ | sparśayitavyeṣu |