Declension table of ?spardhākaraDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | spardhākaram | spardhākare | spardhākarāṇi |
Vocative | spardhākara | spardhākare | spardhākarāṇi |
Accusative | spardhākaram | spardhākare | spardhākarāṇi |
Instrumental | spardhākareṇa | spardhākarābhyām | spardhākaraiḥ |
Dative | spardhākarāya | spardhākarābhyām | spardhākarebhyaḥ |
Ablative | spardhākarāt | spardhākarābhyām | spardhākarebhyaḥ |
Genitive | spardhākarasya | spardhākarayoḥ | spardhākarāṇām |
Locative | spardhākare | spardhākarayoḥ | spardhākareṣu |