Declension table of ?spaṣṭākṣaraDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | spaṣṭākṣaram | spaṣṭākṣare | spaṣṭākṣarāṇi |
Vocative | spaṣṭākṣara | spaṣṭākṣare | spaṣṭākṣarāṇi |
Accusative | spaṣṭākṣaram | spaṣṭākṣare | spaṣṭākṣarāṇi |
Instrumental | spaṣṭākṣareṇa | spaṣṭākṣarābhyām | spaṣṭākṣaraiḥ |
Dative | spaṣṭākṣarāya | spaṣṭākṣarābhyām | spaṣṭākṣarebhyaḥ |
Ablative | spaṣṭākṣarāt | spaṣṭākṣarābhyām | spaṣṭākṣarebhyaḥ |
Genitive | spaṣṭākṣarasya | spaṣṭākṣarayoḥ | spaṣṭākṣarāṇām |
Locative | spaṣṭākṣare | spaṣṭākṣarayoḥ | spaṣṭākṣareṣu |