Declension table of ?soddhāravibhāginDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | soddhāravibhāgi | soddhāravibhāgiṇī | soddhāravibhāgīṇi |
Vocative | soddhāravibhāgin soddhāravibhāgi | soddhāravibhāgiṇī | soddhāravibhāgīṇi |
Accusative | soddhāravibhāgi | soddhāravibhāgiṇī | soddhāravibhāgīṇi |
Instrumental | soddhāravibhāgiṇā | soddhāravibhāgibhyām | soddhāravibhāgibhiḥ |
Dative | soddhāravibhāgiṇe | soddhāravibhāgibhyām | soddhāravibhāgibhyaḥ |
Ablative | soddhāravibhāgiṇaḥ | soddhāravibhāgibhyām | soddhāravibhāgibhyaḥ |
Genitive | soddhāravibhāgiṇaḥ | soddhāravibhāgiṇoḥ | soddhāravibhāgiṇām |
Locative | soddhāravibhāgiṇi | soddhāravibhāgiṇoḥ | soddhāravibhāgiṣu |