Declension table of ?smitavācDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | smitavāk | smitavācī | smitavāñci |
Vocative | smitavāk | smitavācī | smitavāñci |
Accusative | smitavāñcam | smitavācī | smitavāñci |
Instrumental | smitavācā | smitavāgbhyām | smitavāgbhiḥ |
Dative | smitavāce | smitavāgbhyām | smitavāgbhyaḥ |
Ablative | smitavācaḥ | smitavāgbhyām | smitavāgbhyaḥ |
Genitive | smitavācaḥ | smitavācoḥ | smitavācām |
Locative | smitavāci | smitavācoḥ | smitavākṣu |