Declension table of ?smadrātiṣacDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | smadrātiṣak | smadrātiṣīcī | smadrātiṣañci |
Vocative | smadrātiṣak | smadrātiṣīcī | smadrātiṣañci |
Accusative | smadrātiṣak | smadrātiṣīcī | smadrātiṣañci |
Instrumental | smadrātiṣīcā | smadrātiṣagbhyām | smadrātiṣagbhiḥ |
Dative | smadrātiṣīce | smadrātiṣagbhyām | smadrātiṣagbhyaḥ |
Ablative | smadrātiṣīcaḥ | smadrātiṣagbhyām | smadrātiṣagbhyaḥ |
Genitive | smadrātiṣīcaḥ | smadrātiṣīcoḥ | smadrātiṣīcām |
Locative | smadrātiṣīci | smadrātiṣīcoḥ | smadrātiṣakṣu |