Declension table of ?sirāvedhanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sirāvedhanam | sirāvedhane | sirāvedhanāni |
Vocative | sirāvedhana | sirāvedhane | sirāvedhanāni |
Accusative | sirāvedhanam | sirāvedhane | sirāvedhanāni |
Instrumental | sirāvedhanena | sirāvedhanābhyām | sirāvedhanaiḥ |
Dative | sirāvedhanāya | sirāvedhanābhyām | sirāvedhanebhyaḥ |
Ablative | sirāvedhanāt | sirāvedhanābhyām | sirāvedhanebhyaḥ |
Genitive | sirāvedhanasya | sirāvedhanayoḥ | sirāvedhanānām |
Locative | sirāvedhane | sirāvedhanayoḥ | sirāvedhaneṣu |