Declension table of ?sīmākṛṣāṇa

Deva

NeuterSingularDualPlural
Nominativesīmākṛṣāṇam sīmākṛṣāṇe sīmākṛṣāṇāni
Vocativesīmākṛṣāṇa sīmākṛṣāṇe sīmākṛṣāṇāni
Accusativesīmākṛṣāṇam sīmākṛṣāṇe sīmākṛṣāṇāni
Instrumentalsīmākṛṣāṇena sīmākṛṣāṇābhyām sīmākṛṣāṇaiḥ
Dativesīmākṛṣāṇāya sīmākṛṣāṇābhyām sīmākṛṣāṇebhyaḥ
Ablativesīmākṛṣāṇāt sīmākṛṣāṇābhyām sīmākṛṣāṇebhyaḥ
Genitivesīmākṛṣāṇasya sīmākṛṣāṇayoḥ sīmākṛṣāṇānām
Locativesīmākṛṣāṇe sīmākṛṣāṇayoḥ sīmākṛṣāṇeṣu

Compound sīmākṛṣāṇa -

Adverb -sīmākṛṣāṇam -sīmākṛṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria