Declension table of ?siddhasādhanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | siddhasādhanam | siddhasādhane | siddhasādhanāni |
Vocative | siddhasādhana | siddhasādhane | siddhasādhanāni |
Accusative | siddhasādhanam | siddhasādhane | siddhasādhanāni |
Instrumental | siddhasādhanena | siddhasādhanābhyām | siddhasādhanaiḥ |
Dative | siddhasādhanāya | siddhasādhanābhyām | siddhasādhanebhyaḥ |
Ablative | siddhasādhanāt | siddhasādhanābhyām | siddhasādhanebhyaḥ |
Genitive | siddhasādhanasya | siddhasādhanayoḥ | siddhasādhanānām |
Locative | siddhasādhane | siddhasādhanayoḥ | siddhasādhaneṣu |