Declension table of ?siddharūpa

Deva

NeuterSingularDualPlural
Nominativesiddharūpam siddharūpe siddharūpāṇi
Vocativesiddharūpa siddharūpe siddharūpāṇi
Accusativesiddharūpam siddharūpe siddharūpāṇi
Instrumentalsiddharūpeṇa siddharūpābhyām siddharūpaiḥ
Dativesiddharūpāya siddharūpābhyām siddharūpebhyaḥ
Ablativesiddharūpāt siddharūpābhyām siddharūpebhyaḥ
Genitivesiddharūpasya siddharūpayoḥ siddharūpāṇām
Locativesiddharūpe siddharūpayoḥ siddharūpeṣu

Compound siddharūpa -

Adverb -siddharūpam -siddharūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria