Declension table of ?siddharatnaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | siddharatnam | siddharatne | siddharatnāni |
Vocative | siddharatna | siddharatne | siddharatnāni |
Accusative | siddharatnam | siddharatne | siddharatnāni |
Instrumental | siddharatnena | siddharatnābhyām | siddharatnaiḥ |
Dative | siddharatnāya | siddharatnābhyām | siddharatnebhyaḥ |
Ablative | siddharatnāt | siddharatnābhyām | siddharatnebhyaḥ |
Genitive | siddharatnasya | siddharatnayoḥ | siddharatnānām |
Locative | siddharatne | siddharatnayoḥ | siddharatneṣu |