Declension table of ?siddhalakṣmīstotraDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | siddhalakṣmīstotram | siddhalakṣmīstotre | siddhalakṣmīstotrāṇi |
Vocative | siddhalakṣmīstotra | siddhalakṣmīstotre | siddhalakṣmīstotrāṇi |
Accusative | siddhalakṣmīstotram | siddhalakṣmīstotre | siddhalakṣmīstotrāṇi |
Instrumental | siddhalakṣmīstotreṇa | siddhalakṣmīstotrābhyām | siddhalakṣmīstotraiḥ |
Dative | siddhalakṣmīstotrāya | siddhalakṣmīstotrābhyām | siddhalakṣmīstotrebhyaḥ |
Ablative | siddhalakṣmīstotrāt | siddhalakṣmīstotrābhyām | siddhalakṣmīstotrebhyaḥ |
Genitive | siddhalakṣmīstotrasya | siddhalakṣmīstotrayoḥ | siddhalakṣmīstotrāṇām |
Locative | siddhalakṣmīstotre | siddhalakṣmīstotrayoḥ | siddhalakṣmīstotreṣu |