Declension table of ?siddhārthakaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | siddhārthakam | siddhārthake | siddhārthakāni |
Vocative | siddhārthaka | siddhārthake | siddhārthakāni |
Accusative | siddhārthakam | siddhārthake | siddhārthakāni |
Instrumental | siddhārthakena | siddhārthakābhyām | siddhārthakaiḥ |
Dative | siddhārthakāya | siddhārthakābhyām | siddhārthakebhyaḥ |
Ablative | siddhārthakāt | siddhārthakābhyām | siddhārthakebhyaḥ |
Genitive | siddhārthakasya | siddhārthakayoḥ | siddhārthakānām |
Locative | siddhārthake | siddhārthakayoḥ | siddhārthakeṣu |