Declension table of ?siddhāntasiddhāñjanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | siddhāntasiddhāñjanam | siddhāntasiddhāñjane | siddhāntasiddhāñjanāni |
Vocative | siddhāntasiddhāñjana | siddhāntasiddhāñjane | siddhāntasiddhāñjanāni |
Accusative | siddhāntasiddhāñjanam | siddhāntasiddhāñjane | siddhāntasiddhāñjanāni |
Instrumental | siddhāntasiddhāñjanena | siddhāntasiddhāñjanābhyām | siddhāntasiddhāñjanaiḥ |
Dative | siddhāntasiddhāñjanāya | siddhāntasiddhāñjanābhyām | siddhāntasiddhāñjanebhyaḥ |
Ablative | siddhāntasiddhāñjanāt | siddhāntasiddhāñjanābhyām | siddhāntasiddhāñjanebhyaḥ |
Genitive | siddhāntasiddhāñjanasya | siddhāntasiddhāñjanayoḥ | siddhāntasiddhāñjanānām |
Locative | siddhāntasiddhāñjane | siddhāntasiddhāñjanayoḥ | siddhāntasiddhāñjaneṣu |