Declension table of ?sendradhṛtiDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sendradhṛti | sendradhṛtinī | sendradhṛtīni |
Vocative | sendradhṛti | sendradhṛtinī | sendradhṛtīni |
Accusative | sendradhṛti | sendradhṛtinī | sendradhṛtīni |
Instrumental | sendradhṛtinā | sendradhṛtibhyām | sendradhṛtibhiḥ |
Dative | sendradhṛtine | sendradhṛtibhyām | sendradhṛtibhyaḥ |
Ablative | sendradhṛtinaḥ | sendradhṛtibhyām | sendradhṛtibhyaḥ |
Genitive | sendradhṛtinaḥ | sendradhṛtinoḥ | sendradhṛtīnām |
Locative | sendradhṛtini | sendradhṛtinoḥ | sendradhṛtiṣu |