Declension table of ?sedhanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sedhanam | sedhane | sedhanāni |
Vocative | sedhana | sedhane | sedhanāni |
Accusative | sedhanam | sedhane | sedhanāni |
Instrumental | sedhanena | sedhanābhyām | sedhanaiḥ |
Dative | sedhanāya | sedhanābhyām | sedhanebhyaḥ |
Ablative | sedhanāt | sedhanābhyām | sedhanebhyaḥ |
Genitive | sedhanasya | sedhanayoḥ | sedhanānām |
Locative | sedhane | sedhanayoḥ | sedhaneṣu |