Declension table of savyapekṣa

Deva

NeuterSingularDualPlural
Nominativesavyapekṣam savyapekṣe savyapekṣāṇi
Vocativesavyapekṣa savyapekṣe savyapekṣāṇi
Accusativesavyapekṣam savyapekṣe savyapekṣāṇi
Instrumentalsavyapekṣeṇa savyapekṣābhyām savyapekṣaiḥ
Dativesavyapekṣāya savyapekṣābhyām savyapekṣebhyaḥ
Ablativesavyapekṣāt savyapekṣābhyām savyapekṣebhyaḥ
Genitivesavyapekṣasya savyapekṣayoḥ savyapekṣāṇām
Locativesavyapekṣe savyapekṣayoḥ savyapekṣeṣu

Compound savyapekṣa -

Adverb -savyapekṣam -savyapekṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria