Declension table of ?savyāvṛttaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | savyāvṛttam | savyāvṛtte | savyāvṛttāni |
Vocative | savyāvṛtta | savyāvṛtte | savyāvṛttāni |
Accusative | savyāvṛttam | savyāvṛtte | savyāvṛttāni |
Instrumental | savyāvṛttena | savyāvṛttābhyām | savyāvṛttaiḥ |
Dative | savyāvṛttāya | savyāvṛttābhyām | savyāvṛttebhyaḥ |
Ablative | savyāvṛttāt | savyāvṛttābhyām | savyāvṛttebhyaḥ |
Genitive | savyāvṛttasya | savyāvṛttayoḥ | savyāvṛttānām |
Locative | savyāvṛtte | savyāvṛttayoḥ | savyāvṛtteṣu |