Declension table of ?saviśeṣaka

Deva

NeuterSingularDualPlural
Nominativesaviśeṣakam saviśeṣake saviśeṣakāṇi
Vocativesaviśeṣaka saviśeṣake saviśeṣakāṇi
Accusativesaviśeṣakam saviśeṣake saviśeṣakāṇi
Instrumentalsaviśeṣakeṇa saviśeṣakābhyām saviśeṣakaiḥ
Dativesaviśeṣakāya saviśeṣakābhyām saviśeṣakebhyaḥ
Ablativesaviśeṣakāt saviśeṣakābhyām saviśeṣakebhyaḥ
Genitivesaviśeṣakasya saviśeṣakayoḥ saviśeṣakāṇām
Locativesaviśeṣake saviśeṣakayoḥ saviśeṣakeṣu

Compound saviśeṣaka -

Adverb -saviśeṣakam -saviśeṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria