Declension table of ?savṛddhikaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | savṛddhikam | savṛddhike | savṛddhikāni |
Vocative | savṛddhika | savṛddhike | savṛddhikāni |
Accusative | savṛddhikam | savṛddhike | savṛddhikāni |
Instrumental | savṛddhikena | savṛddhikābhyām | savṛddhikaiḥ |
Dative | savṛddhikāya | savṛddhikābhyām | savṛddhikebhyaḥ |
Ablative | savṛddhikāt | savṛddhikābhyām | savṛddhikebhyaḥ |
Genitive | savṛddhikasya | savṛddhikayoḥ | savṛddhikānām |
Locative | savṛddhike | savṛddhikayoḥ | savṛddhikeṣu |