Declension table of ?sattāmātrātmanDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sattāmātrātma | sattāmātrātmanī | sattāmātrātmāni |
Vocative | sattāmātrātman sattāmātrātma | sattāmātrātmanī | sattāmātrātmāni |
Accusative | sattāmātrātma | sattāmātrātmanī | sattāmātrātmāni |
Instrumental | sattāmātrātmanā | sattāmātrātmabhyām | sattāmātrātmabhiḥ |
Dative | sattāmātrātmane | sattāmātrātmabhyām | sattāmātrātmabhyaḥ |
Ablative | sattāmātrātmanaḥ | sattāmātrātmabhyām | sattāmātrātmabhyaḥ |
Genitive | sattāmātrātmanaḥ | sattāmātrātmanoḥ | sattāmātrātmanām |
Locative | sattāmātrātmani | sattāmātrātmanoḥ | sattāmātrātmasu |