Declension table of ?satrāhan

Deva

NeuterSingularDualPlural
Nominativesatrāha satrāhṇī satrāhaṇī satrāhāṇi
Vocativesatrāhan satrāha satrāhṇī satrāhaṇī satrāhāṇi
Accusativesatrāha satrāhṇī satrāhaṇī satrāhāṇi
Instrumentalsatrāhṇā satrāhabhyām satrāhabhiḥ
Dativesatrāhṇe satrāhabhyām satrāhabhyaḥ
Ablativesatrāhṇaḥ satrāhabhyām satrāhabhyaḥ
Genitivesatrāhṇaḥ satrāhṇoḥ satrāhṇām
Locativesatrāhṇi satrāhaṇi satrāhṇoḥ satrāhasu

Compound satrāha -

Adverb -satrāha -satrāham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria