Declension table of ?sarvātmadṛśDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sarvātmadṛk | sarvātmadṛśī | sarvātmadṛṃśi |
Vocative | sarvātmadṛk | sarvātmadṛśī | sarvātmadṛṃśi |
Accusative | sarvātmadṛk | sarvātmadṛśī | sarvātmadṛṃśi |
Instrumental | sarvātmadṛśā | sarvātmadṛgbhyām | sarvātmadṛgbhiḥ |
Dative | sarvātmadṛśe | sarvātmadṛgbhyām | sarvātmadṛgbhyaḥ |
Ablative | sarvātmadṛśaḥ | sarvātmadṛgbhyām | sarvātmadṛgbhyaḥ |
Genitive | sarvātmadṛśaḥ | sarvātmadṛśoḥ | sarvātmadṛśām |
Locative | sarvātmadṛśi | sarvātmadṛśoḥ | sarvātmadṛkṣu |