Declension table of ?sarvāntakaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sarvāntakam | sarvāntake | sarvāntakāni |
Vocative | sarvāntaka | sarvāntake | sarvāntakāni |
Accusative | sarvāntakam | sarvāntake | sarvāntakāni |
Instrumental | sarvāntakena | sarvāntakābhyām | sarvāntakaiḥ |
Dative | sarvāntakāya | sarvāntakābhyām | sarvāntakebhyaḥ |
Ablative | sarvāntakāt | sarvāntakābhyām | sarvāntakebhyaḥ |
Genitive | sarvāntakasya | sarvāntakayoḥ | sarvāntakānām |
Locative | sarvāntake | sarvāntakayoḥ | sarvāntakeṣu |