Declension table of ?saptaviṃśinDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | saptaviṃśi | saptaviṃśinī | saptaviṃśīni |
Vocative | saptaviṃśin saptaviṃśi | saptaviṃśinī | saptaviṃśīni |
Accusative | saptaviṃśi | saptaviṃśinī | saptaviṃśīni |
Instrumental | saptaviṃśinā | saptaviṃśibhyām | saptaviṃśibhiḥ |
Dative | saptaviṃśine | saptaviṃśibhyām | saptaviṃśibhyaḥ |
Ablative | saptaviṃśinaḥ | saptaviṃśibhyām | saptaviṃśibhyaḥ |
Genitive | saptaviṃśinaḥ | saptaviṃśinoḥ | saptaviṃśinām |
Locative | saptaviṃśini | saptaviṃśinoḥ | saptaviṃśiṣu |