Declension table of ?saptarātra

Deva

NeuterSingularDualPlural
Nominativesaptarātram saptarātre saptarātrāṇi
Vocativesaptarātra saptarātre saptarātrāṇi
Accusativesaptarātram saptarātre saptarātrāṇi
Instrumentalsaptarātreṇa saptarātrābhyām saptarātraiḥ
Dativesaptarātrāya saptarātrābhyām saptarātrebhyaḥ
Ablativesaptarātrāt saptarātrābhyām saptarātrebhyaḥ
Genitivesaptarātrasya saptarātrayoḥ saptarātrāṇām
Locativesaptarātre saptarātrayoḥ saptarātreṣu

Compound saptarātra -

Adverb -saptarātram -saptarātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria