Declension table of ?saptarātraDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | saptarātram | saptarātre | saptarātrāṇi |
Vocative | saptarātra | saptarātre | saptarātrāṇi |
Accusative | saptarātram | saptarātre | saptarātrāṇi |
Instrumental | saptarātreṇa | saptarātrābhyām | saptarātraiḥ |
Dative | saptarātrāya | saptarātrābhyām | saptarātrebhyaḥ |
Ablative | saptarātrāt | saptarātrābhyām | saptarātrebhyaḥ |
Genitive | saptarātrasya | saptarātrayoḥ | saptarātrāṇām |
Locative | saptarātre | saptarātrayoḥ | saptarātreṣu |