Declension table of ?saptaputraDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | saptaputram | saptaputre | saptaputrāṇi |
Vocative | saptaputra | saptaputre | saptaputrāṇi |
Accusative | saptaputram | saptaputre | saptaputrāṇi |
Instrumental | saptaputreṇa | saptaputrābhyām | saptaputraiḥ |
Dative | saptaputrāya | saptaputrābhyām | saptaputrebhyaḥ |
Ablative | saptaputrāt | saptaputrābhyām | saptaputrebhyaḥ |
Genitive | saptaputrasya | saptaputrayoḥ | saptaputrāṇām |
Locative | saptaputre | saptaputrayoḥ | saptaputreṣu |